संस्कृत भाषाया: विवरणम्
योग दर्शनेन सह
योग दर्शनेन सह
भाषा अर्थात् यद् मनस्सु गम्भीर प्रभावं स्थापयातुं शक्याम :|
Bhasha means when in the mind a deep effect can be established, i.e. a Psycholinguistic Language.
भाषा अर्थात् न केवलं वाक् मध्ये वदनं यद् कर्तुं इत्यैव |
Bhasha meaning not only a spoken language by which to communicate
Bhasha is a means of deep Communication
भाषा समाख्याति तन्त्रम् |
ख्याति किं |
‘खम्’ अर्थात आकाश: | आकाशे शब्दम् जायते | तर्हि ख्याति इत्युक्ते शब्दस्य मूलार्थ: |
Compared to other languages what are Sanskrit’s unique properties?
अन्य भाषायां उपमा कर्तुं चेत् संस्कृत भाषायां किं विशेषगुणानि ?
We accept it to be Language of the Gods.
एतत् वयं देव भाषां स्वीकुर्म: |
Why is it said to be Deva BhAshA?
किमर्थं एतत् देवभाषा अवदत् ?
It is not only because Devas are speaking between themselves in Indra Loka
इन्द्रलोकस्य देवा: तेषां: मध्ये वार्तालपम् कुर्वन्ति इत्येक कारणेन नैव
It is because these Devas are neurobiological processes created by Sanskrit to drive our Psychic Intelligence
संस्कृत भाषाया कृत्वा देवा: मम अन्तरङ्गे विद्यमान शक्ति प्रभावितुम् |
तदनन्तरम् अस्माकम् अन्तरङ्गे आत्मा देवाया: सह सूक्ष्म वार्तालपम् भवति |
यदा एतत् सूक्ष्म वार्तालपम् श्रवणं कुर्म: तदा अस्माकम् जीवने सुप्रणीति उद्भविश्याम: |
There are many unique properties to create Devas
देवा: सम्यक् कृतं शक्ति: कारणेन एतत् संस्कृतं
एते विशेषगुणानि बहूनि सन्ति
There is a fundamental resonance to Sanskrit
संस्कृत अक्षराया: मूल प्रतिश्रुतम् अस्ति
4 types of Sound
चत्वारि वाक् परिमिता पदानि तानि विदुर्व्राह्मणा ये मनीषिण: |
तानि विदुर्व्राह्मणा ये मनीषिण: गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ R.V. 1.164.45 ||
Four are the definite grades of speech: those Brahmans who are wise know them : three deposited in secret, indicate no meaning: men speak the fourth grade of speech. (H.H.Wilson).
अक्षराया: त्रिविध प्रतिश्रुता: सन्ति
प्रथमं Physiological - शारिरिक्म् अथवा प्राणिक् - वैखरी
द्वितीय Semantic - मानसिक् - मध्यमा
तृतीय Thematic - बौधिक् - पश्यंती
And then beyond - परा